Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 115

1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā
2 daivatāni ca sarvāṇi caityāni nagarasya ca
sugandhamālyair vāditrair arcantu śucayo narāḥ
3 rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham
4 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
viṣṭīr anekasāhasrīś codayām āsa vīryavān
5 samīkuruta nimnāni viṣamāṇi samāni ca
sthānāni ca nirasyantāṃ nandigrāmād itaḥ param
6 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ
7 samucchritapatākās tu rathyāḥ puravarottame
śobhayantu ca veśmāni sūryasyodayanaṃ prati
8 sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ
9 mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
niryayus tvarayā yuktā rathaiś ca sumahārathāḥ
10 tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ
11 aśvānāṃ khuraśabdena rathanemisvanena ca
śaṅkhadundubhinādena saṃcacāleva medinī
12 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ
13 mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
14 āryapādau gṛhītvā tu śirasā dharmakovidaḥ
pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam
15 śukle ca vālavyajane rājārhe hemabhūṣite
upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ
16 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha
17 samīkṣya bharato vākyam uvāca pavanātmajam
kac cin na khalu kāpeyī sevyate calacittatā
na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam
18 athaivam ukte vacane hanūmān idam abravīt
arthaṃ vijñāpayann eva bharataṃ satyavikramam
19 sadā phalān kusumitān vṛkṣān prāpya madhusravān
bharadvājaprasādena mattabhramaranāditān
20 tasya caiṣa varo datto vāsavena paraṃtapa
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam
21 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
manye vānarasenā sā nadīṃ tarati gomatīm
22 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ
23 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam
24 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
dhanadasya prasādena divyam etan manojavam
25 etasmin bhrātarau vīrau vaidehyā saha rāghavau
sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ
26 tato harṣasamudbhūto nisvano divam aspṛśat
strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ
27 rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare
28 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
svāgatena yathārthena tato rāmam apūjayat
29 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ
30 tato vimānāgragataṃ bharato bhrātaraṃ tadā
vavande praṇato rāmaṃ merustham iva bhāskaram
31 āropito vimānaṃ tad bharataḥ satyavikramaḥ
rāmam āsādya muditaḥ punar evābhyavādayat
32 taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
aṅke bharatam āropya muditaḥ pariṣaṣvaje
33 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
abhyavādayata prīto bharato nāma cābravīt
34 sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje
35 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā
36 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram
37 śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
sītāyāś caraṇau paścād vavande vinayānvitaḥ
38 rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
jagrāha praṇataḥ pādau mano mātuḥ prasādayan
39 abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
sa mātṝś ca tadā sarvāḥ purohitam upāgamat
40 svāgataṃ te mahābāho kausalyānandavardhana
iti prāñjalayaḥ sarve nāgarā rāmam abruvan
41 tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
ākośānīva padmāni dadarśa bharatāgrajaḥ
42 pāduke te tu rāmasya gṛhītvā bharataḥ svayam
caraṇābhyāṃ narendrasya yojayām āsa dharmavit
43 abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā
44 adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam
45 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā
46 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ
47 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
yayau tena vimānena sasainyo bharatāśramam
48 bharatāśramam āsādya sasainyo rāghavas tadā
avatīrya vimānāgrād avatasthe mahītale
49 abravīc ca tadā rāmas tadvimānam anuttamam
vaha vaiśravaṇaṃ devam anujānāmi gamyatām
50 tato rāmābhyanujñātaṃ tadvimānam anuttamam
uttarāṃ diśam uddiśya jagāma dhanadālayam
51 purohitasyātmasamasya rāghavo; bṛhaspateḥ śakra ivāmarādhīaph
nipīḍya pādau pṛthag āsane śubhe; sahaiva tenopaviveśa vīryavān


Next: Chapter 116