Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 114

1 bahūni nāma varṣāṇi gatasya sumahad vanam
śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam
2 kalyāṇī bata gātheyaṃ laukikī pratibhāti me
eti jīvantam ānando naraṃ varṣaśatād api
3 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ
4 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane
5 yathā pravrajito rāmo mātur datte vare tava
yathā ca putraśokena rājā daśaratho mṛtaḥ
6 yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam
7 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
nimantritas tvayā bhrātā dharmam ācaritā satām
8 sthitena rājño vacane yathā rājyaṃ visarjitam
āryasya pāduke gṛhya yathāsi punar āgataḥ
9 sarvam etan mahābāho yathāvad viditaṃ tava
tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me
10 apayāte tvayi tadā samudbhrāntamṛgadvijam
praviveśātha vijanaṃ sumahad daṇḍakāvanam
11 teṣāṃ purastād balavān gacchatāṃ gahane vane
vinadan sumahānādaṃ virādhaḥ pratyadṛśyata
12 tam utkṣipya mahānādam ūrdhvabāhum adhomukham
nikhāte prakṣipanti sma nadantam iva kuñjaram
13 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ
14 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
abhivādya munīn sarvāñ janasthānam upāgamat
15 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāni vasatā tatra rāghaveṇa mahātmanā
16 tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ
17 pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
tatas tenārditā bālā rāvaṇaṃ samupāgatā
18 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ
19 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
aho manoharaḥ kānta āśrame no bhaviṣyati
20 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā
21 atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva
22 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ
23 tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam
24 praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ
25 tāṃ suvarṇaparikrānte śubhe mahati veśmani
praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ
26 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe
27 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
godāvarīm anucaran vanoddeśāṃś ca puṣpitān
āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ
28 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ
29 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ
30 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
vālinaṃ samare hatvā mahākāyaṃ mahābalam
31 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
rāmāya pratijānīte rājaputryās tu mārgaṇam
32 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ
33 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata
34 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye
35 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ
36 tatrāham ekām adrākṣam aśokavanikāṃ gatām
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām
37 tayā sametya vidhivat pṛṣṭvā sarvam aninditām
abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ
38 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ
39 śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ
40 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
jighāṃsur iva lokāṃs te sarvāṁl lokān vibhāvasuḥ
41 tataḥ samudram āsādya nalaṃ setum akārayat
atarat kapivīrāṇāṃ vāhinī tena setunā
42 prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam
43 sa śakreṇa samāgamya yamena varuṇena ca
surarṣibhiś ca kākutstho varāṁl lebhe paraṃtapaḥ
44 sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
puṣpakeṇa vimānena kiṣkindhām abhyupāgamat
45 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi
46 tataḥ sa satyaṃ hanumadvaco mahan; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
uvāca vāṇīṃ manasaḥ praharṣiṇī; cirasya pūrṇaḥ khalu me manorathaḥ


Next: Chapter 115