Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 113

1 ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat
2 priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam
3 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
jānīhi kac cit kuśalī jano nṛpatimandire
4 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama
5 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā
6 ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
nivedayiṣyati prīto niṣādādhipatir guhaḥ
7 bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam
8 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe
9 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
laṅghayitvā mahātoyam āpagāpatim avyayam
10 upayānaṃ samudrasya sāgarasya ca darśanam
yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ
11 varadānaṃ mahendreṇa brahmaṇā varuṇena ca
mahādevaprasādāc ca pitrā mama samāgamam
12 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
upayāti samṛddhārthaḥ saha mitrair mahābalaḥ
13 etac chrutvā yamākāraṃ bhajate bharatas tataḥ
sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati
14 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca
15 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ
16 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ
17 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi
18 iti pratisamādiṣṭo hanūmān mārutātmajaḥ
mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau
19 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca
20 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
sa vācā śubhayā hṛṣṭo hanūmān idam abravīt
21 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt
22 pañcamīm adya rajanīm uṣitvā vacanān muneḥ
bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam
23 evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
utpapāta mahāvego vegavān avicārayan
24 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā
25 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
āsasāda drumān phullān nandigrāmasamīpajān
26 krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam
27 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam
28 samunnatajaṭābhāraṃ valkalājinavāsasaṃ
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ
29 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt
30 upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ
31 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ
32 taṃ dharmam iva dharmajñaṃ devavantam ivāparam
uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ
33 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
anuśocasi kākutsthaṃ sa tvā kuśalam abravīt
34 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ
35 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ
36 lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
sītā samagrā rāmeṇa mahendreṇa śacī yathā
37 evam ukto hanumatā bharataḥ kaikayīsutaḥ
papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha
38 tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
hanūmantam uvācedaṃ bharataḥ priyavādinam
39 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ
40 devo vā mānuṣo vā tvam anukrośād ihāgataḥ
priyākhyānasya te saumya dadāmi bruvataḥ priyam
41 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa
42 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ
43 niśamya rāmāgamanaṃ nṛpātmajaḥ; kapipravīrasya tadādbhutopamam
praharṣito rāmadidṛkṣayābhavat; punaś ca harṣād idam abravīd vacaḥ


Next: Chapter 114