Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 112

1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
bharadvājāśramaṃ prāpya vavande niyato munim
2 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
kac cic ca yukto bharato jīvanty api ca mātaraḥ
3 evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat
4 paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe
5 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam
6 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram
7 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
kaikeyīvacane yuktaṃ vanyamūlaphalāśanam
8 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā
9 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam
10 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
mārīcadarśanaṃ caiva sītonmathanam eva ca
11 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā
12 mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ
13 saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ
14 samāgamaś ca tridaśair yathādattaś ca te varaḥ
sarvaṃ mamaitad viditaṃ tapasā dharmavatsala
15 aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi
16 tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata
17 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ
18 niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ


Next: Chapter 113