Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 111

1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam
utpapāta mahāmeghaḥ śvasanenoddhato yathā
2 pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām
3 kailāsaśikharākāre trikūṭaśikhare sthitām
laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā
4 etad āyodhanaṃ paśya māṃsaśoṇitakardamam
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat
5 tavahetor viśālākṣi rāvaṇo nihato mayā
kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ
6 lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau
7 akampanaś ca nihato balino 'nye ca rākṣasāḥ
triśirāś cātikāyaś ca devāntakanarāntakau
8 atra mandodarī nāma bhāryā taṃ paryadevayat
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā
9 etat tu dṛśyate tīrthaṃ samudrasya varānane
yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam
10 eṣa setur mayā baddhaḥ sāgare salilārṇave
tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ
11 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam
12 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
viśramārthaṃ hanumato bhittvā sāgaram utthitam
13 atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ
14 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
sugrīvasya purī ramyā yatra vālī mayā hataḥ
15 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ
16 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā
17 eṣā sā dṛśyate pampā nalinī citrakānanā
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ
18 asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
atra yojanabāhuś ca kabandho nihato mayā
19 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ
20 kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ
21 parṇaśālā tathā citrā dṛśyate śubhadarśanā
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt
22 eṣā godāvarī ramyā prasannasalilā śivā
agastyasyāśramo hy eṣa dṛśyate paśya maithili
23 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ
24 ete te tāpasāvāsā dṛśyante tanumadhyame
atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī
25 asmin deśe mahākāyo virādho nihato mayā
26 asau sutanuśailendraś citrakūṭaḥ prakāśate
yatra māṃ kaikayīputraḥ prasādayitum āgataḥ
27 eṣā sā yamunā dūrād dṛśyate citrakānanā
bharadvājāśramo yatra śrīmān eṣa prakāśate
28 eṣā tripathagā gaṅgā dṛśyate varavarṇini
śṛṅgaverapuraṃ caitad guho yatra samāgataḥ
29 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā
30 tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām
31 tatas tu tāṃ pāṇḍuraharmyamālinīṃ; viśālakakṣyāṃ gajavājisaṃkulām
purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ; purīṃ mahendrasya yathāmarāvatīm


Next: Chapter 112