Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 110

1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ
2 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
abravīt tvarayopetaḥ kiṃ karomīti rāghavam
3 tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam
4 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya
5 sahaibhir arditā laṅkā nirjitā rākṣaseśvara
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ
6 evaṃ saṃmānitāś ceme mānārhā mānada tvayā
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ
7 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
yatas tvām avagacchanti tataḥ saṃbodhayāmi te
8 evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat
9 tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
āruroha tato rāmas tad vimānam anuttamam
10 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā
11 abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam
12 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
anujñātā mayā sarve yatheṣṭaṃ pratigacchata
13 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ
14 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ
15 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ
16 evam uktās tu rāmeṇa vānarās te mahābalāḥ
ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān
17 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta
18 evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān
19 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ
20 kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa
21 tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ
22 teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
rāghaveṇābhyanujñātam utpapāta vihāyasaṃ
23 yayau tena vimānena haṃsayuktena bhāsvatā
prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat


Next: Chapter 111