Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 109

1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ
2 snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
candanāni ca divyāni mālyāni vividhāni ca
3 alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava
4 evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya
5 sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ
6 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca
7 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ
8 evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja
9 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt
10 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ
11 ahaṃ te yady anugrāhyo yadi smarasi me guṇān
vasa tāvad iha prājña yady asti mayi sauhṛdam
12 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi
13 prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām
14 praṇayād bahumānāc ca sauhṛdena ca rāghava
prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te
15 evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām
16 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca
17 na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ
18 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā
19 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha
20 upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ
21 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
manyur na khalu kartavyas tvaritas tvānumānaye
22 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham
23 pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam
24 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam
25 tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau
26 talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ
27 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ


Next: Chapter 110