Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 108

1 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
2 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi
3 evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
4 yadi prītiḥ samutpannā mayi sarvasureśvara
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
5 mama hetoḥ parākrāntā ye gatā yamasādanam
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
6 matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
tvatprasādāt sameyus te varam etad ahaṃ vṛṇe
7 nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada
8 akāle cāpi mukhyāni mūlāni ca phalāni ca
nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ
9 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam
10 mahān ayaṃ varas tāta tvayokto raghunandana
samutthāsyanti harayaḥ suptā nidrākṣaye yathā
11 suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
sarva eva sameṣyanti saṃyuktāḥ parayā mudā
12 akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ
13 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
babhūvur vānarāḥ sarve kim etad iti vismitaḥ
14 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam
15 gacchāyodhyām ito vīra visarjaya ca vānarān
maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm
16 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
17 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam
18 abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā
19 tatas tu sā lakṣmaṇarāmapālitā; mahācamūr hṛṣṭajanā yaśasvinī
śriyā jvalantī virarāja sarvato; niśāpraṇīteva hi śītaraśminā


Next: Chapter 109