Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 39

1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
rāghavas tu mahātejāḥ sugrīvam idam abravīt
2 gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam
3 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam
4 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam
5 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam
6 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
paśya prītisamāyukto gandhamādanam eva ca
7 ye cānye sumahātmāno madarthe tyaktajīvitāḥ
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ
8 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
vibhīṣaṇam athovāca rāmo madhurayā girā
9 taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca
10 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
buddhimanto hi rājāno dhruvam aśnanti medinīm
11 ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ
12 rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ
13 tava buddhir mahābāho vīryam adbhutam eva ca
mādhuryaṃ paramaṃ rāma svayambhor iva nityadā
14 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt
15 sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
16 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ
17 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
utthāya ca pariṣvajya vākyam etad uvāca ha
18 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
19 cariṣyati kathā yāval lokān eṣā hi māmikā
tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ
20 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
vaidūryataralaṃ snehād ābabandhe hanūmati
21 tenorasi nibaddhena hāreṇa sa mahākapiḥ
rarāja hemaśailendraś candreṇākrāntamastakaḥ
22 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
praṇamya śirasā pādau prajagmus te mahābalāḥ
23 sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ
24 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā


Next: Chapter 40