Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 40

1 visṛjya ca mahābāhur ṛkṣavānararākṣasān
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham
2 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām
3 saumya rāma nirīkṣasva saumyena vadanena mām
kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho
4 tava śāsanam ājñāya gato 'smi dhanadaṃ prati
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata
5 nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam
6 mamāpi paramā prītir hate tasmin durātmani
rāvaṇe sagaṇe saumya saputrāmātyabāndhave
7 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
vaha saumya tam eva tvam aham ājñāpayāmi te
8 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ
9 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām
10 bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ
11 gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ
12 evam antarhite tasmin puṣpake vividhātmani
bharataḥ prāñjalir vākyam uvāca raghunandanam
13 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ
14 anāmayāc ca martyānāṃ sāgro māso gato hy ayam
jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava
15 putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
harṣaś cābhyadhiko rājañ janasya puravāsinaḥ
16 kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ
17 īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
kathayanti pure paurā janā janapadeṣu ca
18 etā vācaḥ sumadhurā bharatena samīritāḥ
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham


Next: Chapter 41