Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 41

1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
praviveśa mahābāhur aśokavanikāṃ tadā
2 candanāgaru cūtaiś ca tuṅga kāleyakair api
devadāruvanaiś cāpi samantād upaśobhitām
3 priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām
4 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ
5 kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ
6 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ
7 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ
8 phullapadmotpalavanāś cakravākopaśobhitāḥ
prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ
9 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ
10 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam
11 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ
12 āsane tu śubhākāre puṣpastabakabhūṣite
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha
13 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam
14 māṃsāni ca vicitrāṇi phalāni vividhāni ca
rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan
15 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ
16 evaṃ rāmo mudā yuktā sītāṃ surucirānanām
ramayām āsa vaidehīm ahany ahani devavat
17 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
atyakrāman narendrasya rāghavasya mahātmanaḥ
18 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat
19 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā
20 tato rāmam upāgacchad vicitrabahubhūṣaṇā
triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī
21 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
22 apatyalābho vaidehi mamāyaṃ samupasthitaḥ
kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava
23 prahasantī tu vaidehī rāmaṃ vākyam athābravīt
tapovanāni puṇyāni draṣṭum icchāmi rāghava
24 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
phalamūlāśināṃ vīra pādamūleṣu vartitum
25 eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu
26 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam
27 evam uktvā tu kākutstho maithilīṃ janakātmajām
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ


Next: Chapter 42