Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 42

1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ
2 vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ
3 ete kathā bahuvidhā parihāsasamanvitāḥ
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ
4 tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
kāḥ kathā nagare bhadra vartante viṣayeṣu ca
5 mām āśritāni kāny āhuḥ paurajānapadā janāḥ
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam
6 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
vaktavyatāṃ ca rājāno nave rājye vrajanti hi
7 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
sthitāḥ kathāḥ śubhā rājan vartante puravāsinām
8 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha
9 evam uktas tu bhadreṇa rāghavo vākyam abravīt
kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ
10 śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca
11 kathayasva ca visrabdho nirbhayo vigatajvaraḥ
kathayante yathā paurā janā janapadeṣu ca
12 rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ
13 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca
14 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ
15 rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ
16 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat
17 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
aṅkam āropya hi purā rāvaṇena balād dhṛtām
18 laṅkām api punar nītām aśokavanikāṃ gatām
rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate
19 asmākam api dāreṣu sahanīyaṃ bhaviṣyati
yathā hi kurute rājā prajā tam anuvartate
20 evaṃ bahuvidhā vāco vadanti puravāsinaḥ
nagareṣu ca sarveṣu rājañ janapadeṣu ca
21 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
uvāca sarvān suhṛdaḥ katham etan nivedyatām
22 sarve tu śirasā bhūmāv abhivādya praṇamya ca
pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ
23 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ


Next: Chapter 43