Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 43

1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
samīpe dvāḥstham āsīnam idaṃ vacanam abravīt
2 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam
3 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ
4 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram
5 bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam
prādravad ratham āruhya rāghavasya niveśanam
6 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati
7 bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat
8 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha
9 ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ
10 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ
11 kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt
12 praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ
13 ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ
14 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
saṃdhyāgatam ivādityaṃ prabhayā parivarjitam
15 bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ
hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
16 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat
17 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha
18 bhavanto mama sarvasvaṃ bhavanto mama jīvitam
bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
19 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ


Next: Chapter 44