Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 44

1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā
2 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
3 paurāpavādaḥ sumahāṃs tathā janapadasya ca
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati
4 ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām
sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure
5 jānāsi hi yathā saumya daṇḍake vijane vane
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā
6 pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ
apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ
7 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām
8 evaṃ śuddha samācārā devagandharvasaṃnidhau
laṅkādvīpe mahendreṇa mama haste niveśitā
9 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
tato gṛhītvā vaidehīm ayodhyām aham āgataḥ
10 ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
paurāpavādaḥ sumahāṃs tathā janapadasya ca
11 akīrtir yasya gīyeta loke bhūtasya kasya cit
pataty evādhamāṁl lokān yāvac chabdaḥ sa kīrtyate
12 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām
13 apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
apavādabhayād bhītāḥ kiṃ punar janakātmajām
14 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam
15 śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
āruhya sītām āropya viṣayānte samutsṛja
16 gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
āśramo divyasaṃkāśas tamasātīram āśritaḥ
17 tatraināṃ vijane kakṣe visṛjya raghunandana
śīghram āgaccha saumitre kuruṣva vacanaṃ mama
18 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
aprītiḥ paramā mahyaṃ bhavet tu prativārite
19 śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana
20 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama
21 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam
22 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ


Next: Chapter 45