Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 45

1 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
sumantram abravīd vākyaṃ mukhena pariśuṣyatā
2 sārathe turagāñ śīghraṃ yojayasva rathottame
svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham
3 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ
4 sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
5 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho
6 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
praviśya sītām āsādya vyājahāra nararṣabhaḥ
7 gaṅgātīre mayā devi munīnām āśrame śubhe
śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ
8 evam uktā tu vaidehī lakṣmaṇena mahātmanā
praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat
9 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
gṛhītvā tāni vaidehī gamanāyopacakrame
10 imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
saumitris tu tathety uktvā ratham āropya maithilīm
prayayau śīghraturago rāmasyājñām anusmaran
11 abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
aśubhāni bahūny adya paśyāmi raghunandana
12 nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
hṛdayaṃ caiva saumitre asvastham iva lakṣaye
13 autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana
14 api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ
15 pure janapade caiva kuśalaṃ prāṇinām api
ity añjalikṛtā sītā devatā abhyayācata
16 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā
17 tato vāsam upāgamya gomatītīra āśrame
prabhāte punar utthāya saumitriḥ sūtam abravīt
18 yojayasva rathaṃ śīghram adya bhāgīrathī jalam
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
19 so 'śvān vicārayitvāśu rathe yuktvā manojavān
ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt
20 sā tu sūtasya vacanād āruroha rathottamam
sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā
21 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam
22 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā
23 jāhvanī tīram āsādya cirābhilaṣitaṃ mama
harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa
24 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
kac cid vinā kṛtas tena dvirātre śokam āgataḥ
25 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
26 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca
27 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ
28 tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat


Next: Chapter 46