Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 46

1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
āruroha samāyuktāṃ pūrvam āropya maithilīm
2 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam
3 tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ
4 hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
asmin nimitte vaidehi lokasya vacanīkṛtaḥ
5 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
na cāsminn īdṛśe kārye niyojyo lokanindite
6 prasīda na ca me roṣaṃ kartum arhasi suvrate
ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
7 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt
8 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ
9 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
10 vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
avāṅmukho bāṣpagalo vākyam etad uvāca ha
11 śrutvā pariṣado madhye apavādaṃ sudāruṇam
pure janapade caiva tvatkṛte janakātmaje
12 na tāni vacanīyāni mayā devi tavāgrataḥ
yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ
13 sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
paurāpavāda bhītena grāhyaṃ devi na te 'nyathā
14 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam
15 tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
16 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
17 pādacchāyām upāgamya sukham asya mahātmanaḥ
upavāsaparaikāgrā vasa tvaṃ janakātmaje
18 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati


Next: Chapter 47