Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 47

1 lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
paraṃ viṣādam āgamya vaidehī nipapāta ha
2 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā
3 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate
4 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
yāhaṃ śuddha samācārā tyaktā nṛpatinā satī
5 purāham āśrame vāsaṃ rāmapādānuvartinī
anurudhyāpi saumitre duḥkhe viparivartinī
6 sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā
7 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā
8 na khalv adyaiva saumitre jīvitaṃ jāhnavī jale
tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate
9 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama
10 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam
11 yathā bhrātṛṣu vartethās tathā paureṣu nityadā
paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā
12 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana
13 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha
14 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
āruroha punar nāvaṃ nāvikaṃ cābhyacodayat
15 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
saṃmūḍha iva duḥkhena ratham adhyāruhad drutam
16 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha
17 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat
18 sā duḥkhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī
ruroda sā barhiṇanādite vane; mahāsvanaṃ duḥkhaparāyaṇā satī


Next: Chapter 48