Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 48

1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
prādravan yatra bhagavān āste vālmīkir agryadhīḥ
2 abhivādya muneḥ pādau muniputrā maharṣaye
sarve nivedayām āsus tasyās tu ruditasvanam
3 adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
patnī śrīr iva saṃmohād virauti vikṛtasvarā
4 bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām
5 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
tapasā labdhacakṣuṣmān prādravad yatra maithilī
6 taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ
dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat
7 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā
8 snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī
janakasya sutā rājñaḥ svāgataṃ te pativrate
9 āyānty evāsi vijñātā mayā dharmasamādhinā
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam
10 apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase
11 āśramasyāvidūre me tāpasyas tapasi sthitāḥ
tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ
12 idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ
13 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
śirasā vandya caraṇau tathety āha kṛtāñjaliḥ
14 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ
15 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
upājagmur mudā yuktā vacanaṃ caidam abruvan
16 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe
17 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ
18 snuṣā daśaradhasyaiṣā janakasya sutā satī
apāpā patinā tyaktā paripālyā mayā sadā
19 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ
20 muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ


Next: Chapter 49