Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 49

1 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām
saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ
2 abravīc ca mahātejāḥ sumantraṃ mantrasārathim
sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ
3 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām
4 vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam
5 yo hi devān sagandharvān asurān saha rākṣasaiḥ
nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate
6 purā mama pitur vākyair daṇḍake vijane vane
uṣito navavarṣāṇi pañca caiva sudāruṇe
7 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me
8 ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ
9 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha
10 na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ
11 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
saṃtyajiṣyati dharmātmā kālena mahatā mahān
12 na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha
13 mahārājasamīpe ca mama caiva nararṣabha
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau
14 ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau
15 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
naiva jātv anṛtaṃ kuryām iti me saumya darśanam
16 sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana
17 yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
tac cāpy udāhariṣyāmi daivaṃ hi duratikramam
18 tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt


Next: Chapter 50