Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 50

1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame
2 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha
3 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam
4 sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat
5 sa tābhyāṃ pūjito rājā svāgatenāsanena ca
pādyena phalamūlaiś ca so 'py āste munibhiḥ saha
6 teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani
7 tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam
8 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati
kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ
9 rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama
10 tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
durvāsāḥ sumahātejā vyāhartum upacakrame
11 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ
12 kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
saṃtyajiṣyati dharmātmā kālena mahatā kila
13 daśavarṣasahasraṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
14 samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati
15 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ
16 tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
abhivādya mahātmānau punar āyāt purottamam
17 etad vaco mayā tatra muninā vyāhṛtaṃ purā
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati
18 evaṃgate na saṃtāpaṃ gantum arhasi rāghava
sītārthe rāghavārthe vā dṛḍho bhava narottama
19 tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
20 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ


Next: Chapter 51