Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 51

1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā
2 tato 'rdhadivase prāpte praviveśa mahārathaḥ
ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām
3 saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ
4 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
rājasya paramodāraṃ purastāt samadṛśyata
5 rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
avānmukho dīnamanāḥ prāviveśānivāritaḥ
6 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ
7 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ
8 āryasyājñāṃ puraskṛtya visṛjya janakātmajām
gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
punar asmy āgato vīra pādamūlam upāsitum
9 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
tvadvidhā na hi śocanti sattvavanto manasvinaḥ
10 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
11 śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam
12 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
yadarthaṃ maithilī tyaktā apavādabhayān nṛpa
13 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha
14 evam uktas tu kākutstho lakṣmaṇena mahātmanā
uvāca parayā prītyā saumitriṃ mitravatsalam
15 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
paritoṣaś ca me vīra mama kāryānuśāsane
16 nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa


Next: Chapter 52