Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 52

1 tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ
2 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
darśanaṃ te mahārāja codayanti kṛtatvarāḥ
prīyamāṇā naravyāghra yamunātīravāsinaḥ
3 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ
4 rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
praveśayām āsa tatas tāpasān saṃmatān bahūn
5 śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
6 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam
gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu
7 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
tīrthodakāni sarvāṇi phalāni vividhāni ca
8 uvāca ca mahābāhuḥ sarvān eva mahāmunīn
imāny āsanamukhyāni yathārham upaviśyatām
9 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
10 upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt
11 kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ
ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
12 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ
13 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt
ṛṣīṇām ugratapasāṃ yamunātīravāsinām
14 ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
15 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
kāryagauravam aśrutvā pratijñāṃ nābhyarocayan
16 tvayā punar brāhmaṇa gauravād iyaṃ; kṛtvā pratijñā hy anavekṣya kāraṇam
kuruṣva kartā hy asi nātra saṃśayo; mahābhayāt trātum ṛṣīṃs tvam arhasi


Next: Chapter 53