Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 53

1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ
2 tathā vadati kākutsthe bhargavo vākyam abravīt
bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara
3 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ
4 brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
suraiś ca paramodāraiḥ prītis tasyātulābhavat
5 sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ
6 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
dadau mahātmā suprīto vākayṃ caitad uvāca ha
7 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
prītyā paramayā yukto dadāmy āyudham uttamam
8 yāvat suraiś ca vipraiś ca na virudhyer mahāsura
tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt
9 yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam
10 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
praṇipatya mahādevaṃ vākyam etad uvāca ha
11 bhagavan mama vaṃśasya śūlam etad anuttamam
bhavet tu satataṃ deva surāṇām īśvaro hy asi
12 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
pratyuvāca mahādevo naitad evaṃ bhaviṣyati
13 mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā
bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati
14 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati
15 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam
bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham
16 tasya patnī mahābhagā priyā kumbhīnasī hi yā
viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā
17 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat
18 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt
19 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat
20 sa prabhāvena śūlasya daurātmyenātmanas tathā
saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān
21 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ
22 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
abhayaṃ yācitā vīra trātāraṃ na ca vidmahe
23 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ


Next: Chapter 54