Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 54

1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate
2 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te
tato nivedayām āsur lavaṇo vavṛdhe yathā
3 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ
ācāro raudratā nityaṃ vāso madhuvane sadā
4 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
mānuṣāṃś caiva kurute nityam āhāram āhnikam
5 tato 'parāṇi sattvāni khādate sa mahābalaḥ
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ
6 tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam
7 tathā teṣāṃ pratijñāya munīnām ugratejasām
sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ
8 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām
bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ
9 rāghaveṇaivam uktas tu bharato vākyam abravīt
aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām
10 bharatasya vacaḥ śrutvā śauryavīryasamanvitam
lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam
11 śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam
kṛtakarmā mahābāhur madhyamo raghunandanaḥ
12 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī
saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati
13 duḥkhāni ca bahūnīha anubhūtāni pārthiva
śayāno duḥkhaśayyāsu nandigrāme mahātmanā
14 phalamūlāśano bhūtvā jaṭācīradharas tathā
anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ
preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt
15 tathā bruvati śatrughne rāghavaḥ punar abravīt
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam
16 rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe
niveśaya mahābāho bharataṃ yady avekṣase
17 śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane
nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān
18 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati
19 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam
rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase
20 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ
21 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam
vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam


Next: Chapter 55