Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 56

1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
punar evāparaṃ vākyam uvāca raghunandanaḥ
2 imāny aśvasahasrāṇi catvāri puruṣarṣabha
rathānāṃ ca sahasre dve gajānāṃ śatam eva ca
3 antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
anugacchantu śatrughna tathaiva naṭanartakāḥ
4 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ
5 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
saṃbhāṣya saṃpradānena rañjayasva narottama
6 na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava
7 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam
8 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ
9 na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha
darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi
10 sa grīṣme vyapayāte tu varṣarātra upasthite
hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ
11 maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam
12 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama
13 evam uktas tu rāmeṇa śatrughnas tān mahābalān
senāmukhyān samānīya tato vākyam uvāca ha
14 ete vo gaṇitā vāsā yatra yatra nivatsyatha
sthātavyaṃ cāvirodhena yathā bādhā na kasya cit
15 tathā tāṃs tu samājñāpya niryāpya ca mahad balam
kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat
16 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ
17 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ


Next: Chapter 57