Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 57

1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
eka evāśu śatrughno jagāma tvaritas tadā
2 dvirātram antare śūra uṣya rāghavanandanaḥ
vālmīker āśramaṃ puṇyam agacchad vāsam uttamam
3 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
kṛtāñjalir atho bhūtvā vākyam etad uvāca ha
4 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam
5 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ
6 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me
7 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ
8 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ
9 tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā
10 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
putro mitrasaho nāma vīryavān atidhārmikaḥ
11 sa bāla eva saudāso mṛgayām upacakrame
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam
12 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ
13 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā
14 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata
15 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt
16 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām
17 evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
kālaparyāya yogena rājā mitrasaho 'bhavat
18 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat
19 tatra yajño mahān āsīd bahuvarṣa gaṇāyutān
samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat
20 athāvasāne yajñasya pūrvavairam anusmaran
vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ
21 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā
22 tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ
23 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ
24 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
sa ca rakṣaḥ punas tatra sūdaveṣam athākarot
25 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam
26 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam
27 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
krodhena mahatāviṣṭo vyāhartum upacakrame
28 yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ
29 sa rājā saha patnyā vai praṇipatya muhur muhuḥ
punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā
30 tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham
31 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam
32 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
matprasādāc ca rājendra atītaṃ na smariṣyasi
33 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
pratilebhe punā rājyaṃ prajāś caivānvapālayat
34 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
āśramasya samīpe 'smin yasmin pṛcchasi rāghava
35 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam
viveśa parṇaśālāyāṃ maharṣim abhivādya ca


Next: Chapter 58