Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 58

1 yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
tām eva rātriṃ sītāpi prasūtā dārakadvayam
2 tato 'rdharātrasamaye bālakā munidārakāḥ
vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
3 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm
4 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
5 yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ
6 yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ
7 evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ
8 te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ
9 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
10 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt
11 tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā
12 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ
13 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt
14 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ


Next: Chapter 59