Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 60

1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ
2 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
nirgatas tu purād vīro bhakṣāhārapracoditaḥ
3 etasminn antare śūraḥ śatrughno yamunāṃ nadīm
tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata
4 tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
āgacchad bahusahasraṃ prāṇinām udvahan bharam
5 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
tam uvāca tato rakṣaḥ kim anena kariṣyasi
6 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim
7 āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate
8 tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat
9 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
tejomayā marīcyas tu sarvagātrair viniṣpatan
10 uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha
11 putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ
12 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi
13 tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate
14 mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama
15 tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam
avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ
16 na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ
17 tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate
īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham
18 tam uvācātha śatrughna kva me jīvan gamiṣyasi
durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā
19 yo hi viklavayā buddhyā prasaraṃ śatrave dadau
sa hato mandabuddhitvād yathā kāpuruṣas tathā


Next: Chapter 61