Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 61

1 tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
2 pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt
3 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
śatrughno deva śatrughna idaṃ vacanam abravīt
4 śatrughno na tadā jāto yadānye nirjitās tvayā
tad adya bāṇābhihato vraja taṃ yamasādanam
5 ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam
6 tvayi madbāṇanirdagdhe patite 'dya niśācara
puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati
7 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ
8 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat
9 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
pādapān subahūn gṛhya śatrughne vyasṛjad balī
10 śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ
11 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ
12 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai
13 tasmin nipatite vīre hāhākāro mahān abhūt
ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api
14 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
rakṣo labdhāntaram api na viveśa svam ālayam
15 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
tato hata iti jñātvā tān bhakṣān samudāvahat
16 muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ
17 tato divyam amoghaṃ taṃ jagrāha śaram uttamam
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa
18 vajrānanaṃ vajravegaṃ merumandara gauravam
nataṃ parvasu sarveṣu saṃyugeṣv aparājitam
19 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam
20 taṃ dīptam iva kālāgniṃ yugānte samupasthite
dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman
21 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
jagad dhi sarvam asvasthaṃ pitāmaham upasthitam
22 ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
kac cil lokakṣayo deva prāpto vā yugasaṃkayaḥ
23 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho
24 teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ
25 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ
26 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
śaras tejomayo vatsā yena vai bhayam āgatam
27 eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ
28 evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ
29 ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam
30 tasya te devadevasya niśamya madhurāṃ giram
ājagmur yatra yudhyete śatrughnalavaṇāv ubhau
31 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam
32 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ
33 āhūtaś ca tatas tena śatrughnena mahātmanā
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ
34 ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
sa mumoca mahābāṇaṃ lavaṇasya mahorasi
uras tasya vidāryāśu praviveśa rasātalam
35 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
punar evāgamat tūrṇam ikṣvākukulanandanam
36 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
papāta sahasā bhūmau vajrāhata ivācalaḥ
37 tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt
38 ekeṣupātena bhayaṃ nihatya; lokatrayasyāsya raghupravīraḥ
vinirbabhāv udyatacāpabāṇas; tamaḥ praṇudyeva sahasraraśmiḥ


Next: Chapter 62