Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 63

1 tato dvādaśame varṣe śatrughno rāmapālitām
ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ
2 mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
jagāma rathamukhyena hayayuktena bhāsvatā
3 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ
4 sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
praviveśa mahābāhur yatra rāmo mahādyutiḥ
5 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam
6 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā
7 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa
8 sa me prasādaṃ kākutstha kuruṣvāmitavikrama
mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham
9 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam
10 nāvasīdanti rājāno vipravāseṣu rāghava
prajāś ca paripālyā hi kṣatradharmeṇa rāghava
11 kāle kāle ca māṃ vīra ayodhyām avalokitum
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
12 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
13 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
14 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
śatrughno dīnayā vācā bāḍham ity eva cābravīt
15 sa pañcarātraṃ kākutstho rāghavasya yathājñayā
uṣya tatra maheṣvāso gamanāyopacakrame
16 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat
17 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
bharatena ca śatrughno jagāmāśu purīṃ tadā


Next: Chapter 64