Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 64

1 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
pramumoda sukhī rājyaṃ dharmeṇa paripālayan
2 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
śavaṃ bālam upādāya rājadvāram upāgamat
3 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
asakṛt putraputreti vākyam etad uvāca ha
4 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam
5 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
akāle kālam āpannaṃ duḥkhāya mama putraka
6 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
ahaṃ ca jananī caiva tava śokena putraka
7 na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
kena me duṣkṛtenādya bāla eva mamātmajaḥ
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam
8 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā
9 rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam
10 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala
11 saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam
12 rājadoṣair vipadyante prajā hy avidhipālitāḥ
asadvṛtte tu nṛpatāv akāle mriyate janaḥ
13 yadā pureṣv ayuktāni janā janapadeśu ca
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam
14 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
pure janapade vāpi tadā bālavadho hy ayam
15 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati


Next: Chapter 65