Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 65

1 tathā tu karuṇaṃ tasya dvijasya paridevitam
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam
2 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān
3 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan
4 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyāyano 'tha jābālir gautamo nāradas tathā
5 ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
mantriṇo naigamāś caiva yathārham anukūlataḥ
6 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi
7 tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ
pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam
8 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
śrutvā kartavyatāṃ vīra kuruṣva raghunandana
9 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
abrāhmaṇas tadā rājan na tapasvī kathaṃ cana
10 tasmin yuge prajvalite brahmabhūte anāvṛte
amṛtyavas tadā sarve jajñire dīrghadarśinaḥ
11 tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ
12 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
mānavā ye mahātmānas tasmiṃs tretāyuge yuge
13 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
yugayor ubhayor āsīt samavīryasamanvitam
14 apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ
15 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ
16 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
śubhāny evācaraṁl lokāḥ satyadharmaparāyaṇāḥ
17 tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
tapo 'tapyanta te sarve śuśrūṣām apare janāḥ
18 sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ
19 tataḥ pādam adharmasya dvitīyam avatārayat
tato dvāparasaṃkhyā sā yugasya samajāyata
20 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha
21 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha
22 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge
23 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
sa vai viṣayaparyante tava rājan mahātapāḥ
śūdras tapyati durbuddhis tena bālavadho hy ayam
24 yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
karoti rājaśārdūla pure vā durmatir naraḥ
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ
25 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara
26 evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam


Next: Chapter 66