Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 66

1 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt
2 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya
3 gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
yathā na kṣīyate bālas tathā saumya vidhīyatām
4 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
vipattiḥ paribhedo vā bhaven na ca tathā kuru
5 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ
6 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
ājagāma muhūrtena saṃpīpaṃ rāghavasya vai
7 so 'bravīt praṇato bhūtvā ayam asmi narādhipa
vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ
8 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
abhivādya maharṣīs tān vimānaṃ so 'dhyarohata
9 dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
nikṣipya nagare vīrau saumitribharatāv ubhau
10 prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
uttarām agamac chrīmān diśaṃ himavadāvṛtam
11 apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
12 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
śaivalasyottare pārśve dadarśa sumahat saraḥ
13 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
dadarśa rāghavaḥ śrīmāṁl lambamānam adho mukham
14 athainaṃ samupāgamya tapyantaṃ tapa uttamam
uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata
15 kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham
16 manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
yam aśritya tapas taptaṃ śrotum icchāmi tāpasa
17 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me


Next: Chapter 67