Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 67

1 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
avākśirās tathābhūto vākyam etad uvāca ha
2 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ
3 na mithyāhaṃ vade rājan devalokajigīṣayā
śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ
4 bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ
5 tasmin muhūrte bālo 'sau jīvena samayujyata
6 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
sa gatvā vinayenaiva taṃ natvā mumude sukhī
7 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ
8 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
9 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ
10 surā hi kathayanti tvām āgataṃ śūdraghātinam
brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ
11 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi
12 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava
13 dattasya hi punar dānaṃ sumahat phalam ucyate
tasmāt pradāsye vidhivat tat pratīccha nararṣabha
14 tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
15 pratigṛhya tato rāmas tad ābharaṇam uttamam
āgamaṃ tasya divyasya praṣṭum evopacakrame
16 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam
17 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān
18 evaṃ bruvati kākutsthe munir vākyam athābravīt
śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate


Next: Chapter 68