Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 77

1 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat
2 tato hate mahāvīrye vṛtre devabhayaṃkare
brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā
3 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ
4 atha naṣṭe sahasrākṣe udvignam abhavaj jagat
bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā
5 niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat
6 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan
7 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ
8 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire
9 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara
10 tato yajñasamāptau tu brahmahatyā mahātmanaḥ
abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha
11 te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
caturdhā vibhajātmānam ātmanaiva durāsade
12 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
saṃnidhau sthānam anyatra varayām āsa durvasā
13 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ
14 yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
trirātraṃ darpaparṇāsu vasiṣye darpaghātinī
15 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ
16 pratyūcus tāṃ tato devā yathā vadasi durvase
tathā bhavatu tat sarvaṃ sādhayasva yathepsitam
17 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata
18 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat
19 īdṛśo hy aśvamedhasya prabhāvo raghunandana
yajasva sumahābhāga hayamedhena pārthiva


Next: Chapter 78