Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 78

1 tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ
2 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat
3 śrūyate hi purā saumya kardamasya prajāpateḥ
putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ
4 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
rājyaṃ caiva naravyāghra putravat paryapālayat
5 suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ
6 pūjyate nityaśaḥ saumya bhayārtai raghunandana
abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ
7 sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ
8 sa pracakre mahābāhur mṛgayāṃ rucire vane
caitre manorame māsi sabhṛtyabalavāhanaḥ
9 prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ
10 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
yatra jāto mahāsenas taṃ deśam upacakrame
11 tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha
12 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
13 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha
14 etasminn antare rājā sa ilaḥ kardamātmajaḥ
nighnan mṛgasahasrāṇi taṃ deśam upacakrame
15 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana
16 tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
umāpateś ca tat karma jñātvā trāsam upāgamat
17 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ
18 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
prajāpatisutaṃ vākyam uvāca varadaḥ svayam
19 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
puruṣatvam ṛte saumya varaṃ varaya suvrata
20 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
na sa jagrāha strībhūto varam anyaṃ surottamāt
21 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
praṇipatya mahādevīṃ sarveṇaivāntarātmanā
22 īśe varāṇāṃ varade lokānām asi bhāmini
amoghadarśane devi bhaje saumye namo 'stu te
23 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā
24 ardhasya devo varado varārdhasya tathā hy aham
tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi
25 tad adbhutatamaṃ śrutvā devyā varam anuttamam
saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt
26 yadi devi prasannā me rūpeṇāpratimā bhuvi
māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ
27 īpsitaṃ tasya vijñāya devī surucirānanā
pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati
28 rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam
29 evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
trailokyasundarī nārī māsam ekam ilābhavat


Next: Chapter 79