Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 86

1 rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
2 tasmin gīte tu vijñāya sītāputrau kuśīlavau
tasyāḥ pariṣado madhye rāmo vacanam abravīt
3 madvaco brūta gacchadhvam iti bhagavato 'ntikam
4 yadi śuddhasamācārā yadi vā vītakalmaṣā
karotv ihātmanaḥ śuddhim anumānya mahāmunim
5 chandaṃ munes tu vijñāya sītāyāś ca manogatam
pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu
6 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
karotu pariṣanmadhye śodhanārthaṃ mameha ca
7 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ
8 te praṇamya mahātmānaṃ jvalantam amitaprabham
ūcus te rāma vākyāni mṛdūni madhurāṇi ca
9 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
vijñāya sumahātejā munir vākyam athābravīt
10 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ
11 tathoktā muninā sarve rāmadūtā mahaujasaḥ
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire
12 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata
13 bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate
14 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt
15 rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ
16 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ


Next: Chapter 87