Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 87

1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ
2 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ
3 agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ
4 bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
bharadvājaś ca tejasvī agniputraś ca suprabhaḥ
5 ete cānye ca munayo bahavaḥ saṃśitavratāḥ
rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ
6 rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
samājagmur mahātmānaḥ sarva eva kutūhalāt
7 kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ
8 tathā samāgataṃ sarvam aśvabhūtam ivācalam
śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat
9 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam
10 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt
11 tato halahalā śabdaḥ sarveṣām evam ābabhau
duḥkhajena viśālena śokenākulitātmanām
12 sādhu sīteti ke cit tu sādhu rāmeti cāpare
ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
13 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
sītāsahāyo vālmīkir iti hovāca rāghavam
14 iyaṃ dāśarathe sītā suvratā dharmacāriṇī
apāpā te parityaktā mamāśramasamīpataḥ
15 lokāpavādabhītasya tava rāma mahāvrata
pratyayaṃ dāsyate sītā tām anujñātum arhasi
16 imau ca jānakī putrāv ubhau ca yamajātakau
sutau tavaiva durdharṣo satyam etad bravīmi te
17 pracetaso 'haṃ daśamaḥ putro rāghavanandana
na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau
18 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
tasyāḥ phalam upāśnīyām apāpā maithilī yathā
19 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare
20 iyaṃ śuddhasamācārā apāpā patidevatā
lokāpavādabhītasya dāsyati pratyayaṃ tava


Next: Chapter 88