Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 92

1 tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ
2 imau kumārau saumitre tava dharmaviśāradau
aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau
3 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau
4 na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
5 tathoktavati rāme tu bharataḥ pratyuvāca ha
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ
6 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
7 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat
8 aṅgadīyā purī ramyā aṅgadasya niveśitā
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
9 candraketus tu mallasya mallabhūmyāṃ niveśitā
candrakānteti vikhyātā divyā svargapurī yathā
10 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
yayur yudhi durādharṣā abhiṣekaṃ ca cakrire
11 abhiṣicya kumārau dvau prasthāpya sabalānugau
aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham
12 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
candraketos tu bharataḥ pārṣṇigrāho babhūva ha
13 lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
putre sthite durādharṣe ayodhyāṃ punar āgamat
14 bharato 'pi tathaivoṣya saṃvatsaram athādhikam
ayodhyāṃ punar agamya rāmapādāv upāgamat
15 ubhau saumitribharatau rāmapādāv anuvratau
kālaṃ gatam api snehān na jajñāte 'tidhārmikau
16 evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
dharme prayatamānānāṃ paurakāryeṣu nityadā
17 vihṛtya lākaṃ paripūrṇamānasāḥ; śriyā vṛtā dharmapathe pare sthitāḥ
trayaḥ samiddhā iva dīptatejasā; hutāgnayaḥ sādhu mahādhvare trayaḥ


Next: Chapter 93