Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 93

1 kasya cit tv atha kālasya rāme dharmapathe sthite
kālas tāpasarūpeṇa rājadvāram upāgamat
2 so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt
3 dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala
4 tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
nyavedayata rāmāya tāpasasya vivakṣitam
5 jayasva rājan dharmeṇa ubhau lokau mahādyute
dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ
6 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk
7 saumitris tu tathety uktvā prāveśayata taṃ munim
jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ
8 so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
ṛṣir madhurayā vācā vardhasvety āha rāghavam
9 tasmai rāmo mahātejāḥ pūjām arghya purogamām
dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame
10 pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
āsane kāñcane divye niṣasāda mahāyaśāḥ
11 tam uvāca tato rāmaḥ svāgataṃ te mahāmune
prāpayasva ca vākyāni yato dūtas tvam āgataḥ
12 codito rājasiṃhena munir vākyam udīrayat
dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ
13 yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
bhaved vai munimukhyasya vacanaṃ yady avekṣase
14 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
15 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ
16 tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ
17 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate


Next: Chapter 94