Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 94

1 śṛṇu rāma mahābāho yadartham aham āhataḥ
pitāmahena devena preṣito 'smi mahābala
2 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ
3 pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
samayas te mahābāho svarlokān parirakṣitum
4 saṃkṣipya ca purā lokān māyayā svayam eva hi
mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ
5 bhogavantaṃ tato nāgam anantam udake śayam
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau
6 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
iyaṃ parvatasaṃbādhā medinī cābhavan mahī
7 padme divyārkasaṃkāśe nābhyām utpādya mām api
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam
8 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān
9 tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
10 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase
11 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ
12 daśavarṣasahasrāṇi daśavarṣaśatāni ca
kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā
13 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
kālo naravaraśreṣṭha samīpam upavartitum
14 yadi bhūyo mahārāja prajā icchasy upāsitum
vasa vā vīra bhadraṃ te evam āha pitāmahaḥ
15 atha vā vijigīṣā te suralokāya rāghava
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ
16 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt
17 śrutaṃ me devadevasya vākyaṃ paramam adbhutam
prītir hi mahatī jātā tavāgamanasaṃbhavā
18 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā
19 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ


Next: Chapter 95