Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 95

1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
rāmasya darśanākāṅkṣī rājadvāram upāgamat
2 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate
3 munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
abhivādya mahātmānaṃ vākyam etad uvāca ha
4 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām
5 tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā
6 asmin kṣaṇe māṃ saumitre rāmāya prativedaya
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā
7 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi
8 tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
cintayām āsa manasā tasya vākyasya niścayam
9 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
iti buddhyā viniścitya rāghavāya nyavedayat
10 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha
11 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata
12 tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala
13 adya varṣasahasrasya samāptir mama rāghava
so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha
14 tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
bhojanaṃ munimukhyāya yathāsiddham upāharat
15 sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
sādhu rāmeti saṃbhāṣya svam āśramam upāgamat
16 tasmin gate mahātejā rāghavaḥ prītamānasaḥ
saṃsmṛtya kālavākyāni tato duḥkham upeyivān
17 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
avānmukho dīnamanā vyāhartuṃ na śaśāka ha
18 tato buddhyā viniścitya kālavākyāni rāghavaḥ
naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ


Next: Chapter 96