Sacred Texts
Hinduism
Index
Book 7 Index
Previous
Next
The Ramayana Book 7
Chapter 96
1
avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt
2
na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi
pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī
3
jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ
4
yadi prītir mahārāja yady anugrāhyatā mayi
jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava
5
lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ
6
abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ
durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca
7
tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata
vasiṣṭhas tu mahātejā vākyam etad uvāca ha
8
dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam
lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ
9
tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet
10
tato dharme vinaṣṭe tu trailokye sacarācaram
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ
11
sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam
lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha
12
teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam
śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt
13
visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ
tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam
14
rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ
lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha
15
sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha
16
anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ
devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā
17
adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam
pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha
18
tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ
hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha
Next: Chapter 97