Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 97

1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt
2 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam
3 praveśayata saṃbhārān mā bhūt kālātyayo yathā
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim
4 tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan
5 bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt
6 satyena hi śape rājan svargaloke na caiva hi
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana
7 imau kuśīlavau rājann abhiṣiñca narādhipa
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
8 śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
idaṃ gamanam asmākaṃ svargāyākhyāntu māciram
9 tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt
10 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ
11 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt
12 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
gacchantam anugacchāmo yato rāma gamiṣyasi
13 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā
14 paureṣu yadi te prītir yadi sneho hy anuttamaḥ
saputradārāḥ kākutstha samaṃ gacchāma satpatham
15 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara
16 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt
17 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
18 abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca
19 daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau
20 abhiṣicya tu tau vīrau prasthāpya svapure tathā
dūtān saṃpreṣayām āsa śatrughnāya mahātmane


Next: Chapter 98