Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 98

1 te dūtā rāmavākyena coditā laghuvikramāḥ
prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani
2 tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat
3 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
putrayor abhiṣekaṃ ca paurānugamanaṃ tathā
4 kuśasya nagarī ramyā vindhyaparvatarodhasi
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā
5 śrāvitā ca purī ramyā śrāvatīti lavasya ca
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam
6 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
viremus te tato dūtās tvara rājann iti bruvan
7 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
prakṛtīs tu samānīya kāñcanaṃ ca purohitam
8 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha
9 tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
subāhur madhurāṃ lebhe śatrughātī ca vaidiśam
10 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
dhanadhānyasamāyuktau sthāpayām āsa pārthivau
11 tato visṛjya rājānaṃ vaidiśe śatrughātinam
jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ
12 sa dadarśa mahātmānaṃ jvalantam iva pāvakam
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ
13 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
uvāca vākyaṃ dharmajño dharmam evānucintayan
14 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
tavānugamane rājan viddhi māṃ kṛtaniścayam
15 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ
16 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt
17 tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ
18 devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
rāma kṣayaṃ viditvā te sarva eva samāgatāḥ
19 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ
20 yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ
21 evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā
22 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi
23 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi
24 tam evam uktvā kākutstho hanūmantam athābravīt
jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya
25 matkathāḥ pracariṣyanti yāval loke harīśvara
tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya
26 tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt


Next: Chapter 99