Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 99

1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt
2 agnihotraṃ vrajatv agre sarpir jvalitapāvakam
vājapeyātapatraṃ ca śobhayānaṃ mahāpatham
3 tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim
4 tataḥ kṣaumāmbaradharo brahma cāvartayan param
kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha
5 avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān
6 rāmasya pārśve savye tu padmā śrīḥ susamāhitā
dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ
7 śarā nānāvidhāś cāpi dhanur āyatavigraham
anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ
8 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ
9 ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
anvagacchanta kākutsthaṃ svargadvāram upāgatam
10 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ
11 sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
rāmavratam upāgamya rāghavaṃ samanuvratāḥ
12 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
saputradārāḥ kākutstham anvagacchan mahāmatim
13 mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat
14 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ
15 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam
16 na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam
17 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ
18 ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ


Next: Chapter 100