Sacred Texts  Hinduism  Index  Book 7 Index  Previous 

The Ramayana Book 7

Chapter 100

1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ
2 atha tasmin muhūrte tu brahmā lokapitāmahaḥ
sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ
3 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ
4 papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat
5 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame
6 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava
7 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam
8 tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām
9 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
yām icchasi mahātejas tāṃ tanuṃ praviśa svayam
10 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ
11 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ
12 ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
suparṇanāgayakṣāś ca daityadānavarākṣasāḥ
13 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam
14 atha viṣṇur mahātejāḥ pitāmaham uvāca ha
eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata
15 ime hi sarve snehān mām anuyātā manasvinaḥ
bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte
16 tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
lokān sāntānikān nāma yāsyantīme samāgatāḥ
17 yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
sarvair eva guṇair yukte brahmalokād anantare
18 vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ
yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
19 ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire
tathoktavati deveśe gopratāram upāgatāḥ
20 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ
avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
21 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata
tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
22 divyā divyena vapuṣā devā dīptā ivābhavan
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
23 prāpya tat toyavikledaṃ devalokam upāgaman
devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ
24 tām eva viviśuḥ sarve devān nikṣipya cāmbhasi
tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
25 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ