Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 32

1 tatas te rākṣasās tatra gatvā rāvaṇamandiram
nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ
2 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata
3 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ
4 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat
5 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ
6 prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
rāghavapriyakāmārthaṃ laṅkām āruruhus tadā
7 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
laṅkām evāhyavartanta sālatālaśilāyudhāḥ
8 te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
prāsādāgrāṇi coccāni mamantus toraṇāni ca
9 pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ
10 tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
koṭīśatayutāś cānye laṅkām āruruhus tadā
11 kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
kailāsaśikharābhāni gopurāṇi pramathya ca
12 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ
13 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ
14 ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ
15 vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ
16 etasminn antare cakruḥ skandhāvāraniveśanam
17 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ
18 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ
19 suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ
20 uttaradvāram āsādya rāmaḥ saumitriṇā saha
āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ
21 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ
22 ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ
23 saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
vṛto yas tais tu sacivais tasthau tatra mahābalaḥ
24 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
samantāt parighāvanto rarakṣur harivāhinīm
25 tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā
26 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
samaye pūryamāṇasya vegā iva mahodadheḥ
27 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā
28 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān
29 tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ
30 rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan
31 vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ
32 sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ


Next: Chapter 33