Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 33

1 yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ
2 te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ
3 niryayū rākṣasavyāghrā nādayanto diśo daśa
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ
4 vānarāṇām api camūr mahatī jayam iccatām
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām
5 etasminn antare teṣām anyonyam abhidhāvatām
rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata
6 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
ayudhyata mahātejās tryambakeṇa yathāndhakaḥ
7 prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
jambūmālinam ārabdho hanūmān api vānaraḥ
8 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ
9 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
nikumbhena mahātejā nīlo 'pi samayudhyata
10 vānarendras tu sugrīvaḥ praghasena samāgataḥ
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ
11 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ
12 vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau
13 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
samare tīkṣṇavegena nalena samayudhyata
14 dharmasya putro balavān suṣeṇa iti viśrutaḥ
sa vidyunmālinā sārdham ayudhyata mahākapiḥ
15 vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha
16 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām
17 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ
18 ājaghānendrajit kruddho vajreṇeva śatakratuḥ
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam
19 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
jaghāna samare śrīmān aṅgado vegavān kapiḥ
20 saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani
21 jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
bibheda samare kruddho hanūmantaṃ stanāntare
22 tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
pramamātha talenāśu saha tenaiva rakṣasā
23 bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ
24 grasantam iva sainyāni praghasaṃ vānarādhipaḥ
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca
25 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ
26 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ
27 teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ
28 vajramuṣṭis tu maindena muṣṭinā nihato raṇe
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale
29 vajrāśanisamasparśo dvivido 'py aśaniprabham
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām
30 dvividaṃ vānarendraṃ tu drumayodhinam āhave
śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ
31 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham
32 nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān
33 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca
34 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
śiraś ciccheda samare nikumbhasya ca sāratheḥ
35 vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ
36 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
giriśṛṅgeṇa mahatā ratham āśu nyapātayat
37 lāghavena tu saṃyukto vidyunmālī niśācaraḥ
apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ
38 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
śilāṃ sumahatīṃ gṛhya niśācaram abhidravat
39 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam
40 gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe
41 śilāprahārābhihato vidyunmālī niśācaraḥ
niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha
42 evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
dvandve vimṛditās tatra daityā iva divaukasaiḥ
43 bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ
44 nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam
45 kabandhāni samutpetur dikṣu vānararakṣasām
vimarde tumule tasmin devāsuraraṇopame
46 vidāryamāṇā haripuṃgavais tadā; niśācarāḥ śoṇitadigdhagātrāḥ
punaḥ suyuddhaṃ tarasā samāśritā; divākarasyāstamayābhikāṅkṣiṇaḥ


Next: Chapter 34