Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 34

1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām
ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī
2 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām
3 rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe
4 jahi dāraya caitīti kathaṃ vidravasīti ca
evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve
5 kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
saṃprādṛśyanta śailendrā dīptauṣadhivanā iva
6 tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
paripetur mahāvegā bhakṣayantaḥ plavaṃgamān
7 te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
āplutya daśanais tīkṣṇair bhīmakopā vyadārayan
8 kuñjarān kuñjarārohān patākādhvajino rathān
cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ
9 lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ
10 turaṃgakhuravidhvastaṃ rathanemisamuddhatam
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ
11 vartamāne tathā ghore saṃgrāme lomaharṣaṇe
rudhirodā mahāvegā nadyas tatra prasusruvuḥ
12 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ
13 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ
14 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
durjñeyā durniveśā ca śoṇitāsravakardamā
15 sā babhūva niśā ghorā harirākṣasahāriṇī
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā
16 tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ
17 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ
18 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
nimeṣāntaramātreṇa śitair agniśikhopamaiḥ
19 yajñaśatruś ca durdharṣo mahāpārśvamahodarau
vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau
20 te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan
21 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ
22 ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam
23 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
babhūva rajanī citrā khadyotair iva śāradī
24 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
sā babhūva niśā ghorā bhūyo ghoratarā tadā
25 tena śabdena mahatā pravṛddhena samantataḥ
trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ
26 golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān
27 aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
rāvaṇer nijaghānāśu sārathiṃ ca hayān api
28 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
aṅgadena mahāmāyas tatraivāntaradhīyata
29 so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
adṛśyo niśitān bāṇān mumocāśanivarcasaḥ
30 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ


Next: Chapter 35